||Anjaneya Nava ratna maalaa Stotram ||

॥ అంజనేయ నవరత్నమాలా స్తోత్రం. ॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

aṁjanēya navaratnamālā stōtraṁ.

māṇikyaṁ||
tatōrāvaṇa nītāyāḥ sītāyāḥ śatr̥karśanaḥ|
iyēṣa padamanvēṣṭuṁ cāraṇācaritē pathi||1||

mutyaṁ||
yasyatvētāni catvāri vānarēṁdra yathā tava|
smr̥tirmatirdhr̥tidākṣyaṁ sa karmasu sīdati||2||

pravālaṁ||
anirvēdaḥ śriyō mūlaṁ anirvēdaḥ paraṁ sukham|
anirvēdō hi satataṁ sarvārthēṣu pravartakaḥ||3||

marakataṁ||
namō:'stu rāmāya salakṣmaṇāya
dēvyai ca tasyai janakātmajāyai |
namō:'stu rudrēndriyamānilēbhyō
namō:'stu caṁdrārkamarudgaṇēbhyaḥ||4||

puṣyarāgaṁ||
priyannasaṁbhavēdduḥkhaṁ apriyādadhikaṁ bhayam|
tābhyāṁ hi yē viyujyaṁtē namastēṣāṁ mahātmanām||5||

hīrakaṁ||
rāmaḥ kamalapatrākṣaḥ sarvasattvamanōharaḥ|
rūpadākṣiṇyasaṁpannaḥ prasūtō janakātmajē||6||

iṁdranīlaṁ||
jayatyati balō rāmō lakṣmaṇaśca mahābalaḥ|
rājā jayati sugrīvō rāghavēṇādhipālitaḥ||7||
dāsō:'haṁ kausalēṁdrasya rāmasyākliṣṭakarmaṇaḥ|
hanumān śatr̥sainyānāṁ nihaṁtā mārutātmajaḥ||8||

gōmēdhakaṁ||
yadyasti patiśuśrūṣā yadyasti caritaṁ tapaḥ|
yadivāstyēkapatnītvaṁ śītōbhava hanūmataḥ||9||

vaiḍūryaṁ||
nivr̥ttavanavāsaṁ taṁ tvayā sārdhamariṁdamam|
abhiṣiktamayōdhyāyāṁ kṣipraṁ drakṣyasi rāghavam ||10||

iti śrī āṁjanēya navaratnamālā stōtram||


|| Om tat sat ||